Declension table of ?daṇḍayāma

Deva

MasculineSingularDualPlural
Nominativedaṇḍayāmaḥ daṇḍayāmau daṇḍayāmāḥ
Vocativedaṇḍayāma daṇḍayāmau daṇḍayāmāḥ
Accusativedaṇḍayāmam daṇḍayāmau daṇḍayāmān
Instrumentaldaṇḍayāmena daṇḍayāmābhyām daṇḍayāmaiḥ daṇḍayāmebhiḥ
Dativedaṇḍayāmāya daṇḍayāmābhyām daṇḍayāmebhyaḥ
Ablativedaṇḍayāmāt daṇḍayāmābhyām daṇḍayāmebhyaḥ
Genitivedaṇḍayāmasya daṇḍayāmayoḥ daṇḍayāmānām
Locativedaṇḍayāme daṇḍayāmayoḥ daṇḍayāmeṣu

Compound daṇḍayāma -

Adverb -daṇḍayāmam -daṇḍayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria