Declension table of ?daṇḍavyūha

Deva

MasculineSingularDualPlural
Nominativedaṇḍavyūhaḥ daṇḍavyūhau daṇḍavyūhāḥ
Vocativedaṇḍavyūha daṇḍavyūhau daṇḍavyūhāḥ
Accusativedaṇḍavyūham daṇḍavyūhau daṇḍavyūhān
Instrumentaldaṇḍavyūhena daṇḍavyūhābhyām daṇḍavyūhaiḥ daṇḍavyūhebhiḥ
Dativedaṇḍavyūhāya daṇḍavyūhābhyām daṇḍavyūhebhyaḥ
Ablativedaṇḍavyūhāt daṇḍavyūhābhyām daṇḍavyūhebhyaḥ
Genitivedaṇḍavyūhasya daṇḍavyūhayoḥ daṇḍavyūhānām
Locativedaṇḍavyūhe daṇḍavyūhayoḥ daṇḍavyūheṣu

Compound daṇḍavyūha -

Adverb -daṇḍavyūham -daṇḍavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria