Declension table of ?daṇḍavratadharā

Deva

FeminineSingularDualPlural
Nominativedaṇḍavratadharā daṇḍavratadhare daṇḍavratadharāḥ
Vocativedaṇḍavratadhare daṇḍavratadhare daṇḍavratadharāḥ
Accusativedaṇḍavratadharām daṇḍavratadhare daṇḍavratadharāḥ
Instrumentaldaṇḍavratadharayā daṇḍavratadharābhyām daṇḍavratadharābhiḥ
Dativedaṇḍavratadharāyai daṇḍavratadharābhyām daṇḍavratadharābhyaḥ
Ablativedaṇḍavratadharāyāḥ daṇḍavratadharābhyām daṇḍavratadharābhyaḥ
Genitivedaṇḍavratadharāyāḥ daṇḍavratadharayoḥ daṇḍavratadharāṇām
Locativedaṇḍavratadharāyām daṇḍavratadharayoḥ daṇḍavratadharāsu

Adverb -daṇḍavratadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria