Declension table of ?daṇḍavikalpa

Deva

MasculineSingularDualPlural
Nominativedaṇḍavikalpaḥ daṇḍavikalpau daṇḍavikalpāḥ
Vocativedaṇḍavikalpa daṇḍavikalpau daṇḍavikalpāḥ
Accusativedaṇḍavikalpam daṇḍavikalpau daṇḍavikalpān
Instrumentaldaṇḍavikalpena daṇḍavikalpābhyām daṇḍavikalpaiḥ daṇḍavikalpebhiḥ
Dativedaṇḍavikalpāya daṇḍavikalpābhyām daṇḍavikalpebhyaḥ
Ablativedaṇḍavikalpāt daṇḍavikalpābhyām daṇḍavikalpebhyaḥ
Genitivedaṇḍavikalpasya daṇḍavikalpayoḥ daṇḍavikalpānām
Locativedaṇḍavikalpe daṇḍavikalpayoḥ daṇḍavikalpeṣu

Compound daṇḍavikalpa -

Adverb -daṇḍavikalpam -daṇḍavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria