Declension table of ?daṇḍavidhi

Deva

MasculineSingularDualPlural
Nominativedaṇḍavidhiḥ daṇḍavidhī daṇḍavidhayaḥ
Vocativedaṇḍavidhe daṇḍavidhī daṇḍavidhayaḥ
Accusativedaṇḍavidhim daṇḍavidhī daṇḍavidhīn
Instrumentaldaṇḍavidhinā daṇḍavidhibhyām daṇḍavidhibhiḥ
Dativedaṇḍavidhaye daṇḍavidhibhyām daṇḍavidhibhyaḥ
Ablativedaṇḍavidheḥ daṇḍavidhibhyām daṇḍavidhibhyaḥ
Genitivedaṇḍavidheḥ daṇḍavidhyoḥ daṇḍavidhīnām
Locativedaṇḍavidhau daṇḍavidhyoḥ daṇḍavidhiṣu

Compound daṇḍavidhi -

Adverb -daṇḍavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria