Declension table of ?daṇḍaviṣkambha

Deva

MasculineSingularDualPlural
Nominativedaṇḍaviṣkambhaḥ daṇḍaviṣkambhau daṇḍaviṣkambhāḥ
Vocativedaṇḍaviṣkambha daṇḍaviṣkambhau daṇḍaviṣkambhāḥ
Accusativedaṇḍaviṣkambham daṇḍaviṣkambhau daṇḍaviṣkambhān
Instrumentaldaṇḍaviṣkambheṇa daṇḍaviṣkambhābhyām daṇḍaviṣkambhaiḥ daṇḍaviṣkambhebhiḥ
Dativedaṇḍaviṣkambhāya daṇḍaviṣkambhābhyām daṇḍaviṣkambhebhyaḥ
Ablativedaṇḍaviṣkambhāt daṇḍaviṣkambhābhyām daṇḍaviṣkambhebhyaḥ
Genitivedaṇḍaviṣkambhasya daṇḍaviṣkambhayoḥ daṇḍaviṣkambhāṇām
Locativedaṇḍaviṣkambhe daṇḍaviṣkambhayoḥ daṇḍaviṣkambheṣu

Compound daṇḍaviṣkambha -

Adverb -daṇḍaviṣkambham -daṇḍaviṣkambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria