Declension table of ?daṇḍavatā

Deva

FeminineSingularDualPlural
Nominativedaṇḍavatā daṇḍavate daṇḍavatāḥ
Vocativedaṇḍavate daṇḍavate daṇḍavatāḥ
Accusativedaṇḍavatām daṇḍavate daṇḍavatāḥ
Instrumentaldaṇḍavatayā daṇḍavatābhyām daṇḍavatābhiḥ
Dativedaṇḍavatāyai daṇḍavatābhyām daṇḍavatābhyaḥ
Ablativedaṇḍavatāyāḥ daṇḍavatābhyām daṇḍavatābhyaḥ
Genitivedaṇḍavatāyāḥ daṇḍavatayoḥ daṇḍavatānām
Locativedaṇḍavatāyām daṇḍavatayoḥ daṇḍavatāsu

Adverb -daṇḍavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria