Declension table of ?daṇḍavāsika

Deva

MasculineSingularDualPlural
Nominativedaṇḍavāsikaḥ daṇḍavāsikau daṇḍavāsikāḥ
Vocativedaṇḍavāsika daṇḍavāsikau daṇḍavāsikāḥ
Accusativedaṇḍavāsikam daṇḍavāsikau daṇḍavāsikān
Instrumentaldaṇḍavāsikena daṇḍavāsikābhyām daṇḍavāsikaiḥ daṇḍavāsikebhiḥ
Dativedaṇḍavāsikāya daṇḍavāsikābhyām daṇḍavāsikebhyaḥ
Ablativedaṇḍavāsikāt daṇḍavāsikābhyām daṇḍavāsikebhyaḥ
Genitivedaṇḍavāsikasya daṇḍavāsikayoḥ daṇḍavāsikānām
Locativedaṇḍavāsike daṇḍavāsikayoḥ daṇḍavāsikeṣu

Compound daṇḍavāsika -

Adverb -daṇḍavāsikam -daṇḍavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria