Declension table of ?daṇḍavārita

Deva

MasculineSingularDualPlural
Nominativedaṇḍavāritaḥ daṇḍavāritau daṇḍavāritāḥ
Vocativedaṇḍavārita daṇḍavāritau daṇḍavāritāḥ
Accusativedaṇḍavāritam daṇḍavāritau daṇḍavāritān
Instrumentaldaṇḍavāritena daṇḍavāritābhyām daṇḍavāritaiḥ daṇḍavāritebhiḥ
Dativedaṇḍavāritāya daṇḍavāritābhyām daṇḍavāritebhyaḥ
Ablativedaṇḍavāritāt daṇḍavāritābhyām daṇḍavāritebhyaḥ
Genitivedaṇḍavāritasya daṇḍavāritayoḥ daṇḍavāritānām
Locativedaṇḍavārite daṇḍavāritayoḥ daṇḍavāriteṣu

Compound daṇḍavārita -

Adverb -daṇḍavāritam -daṇḍavāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria