Declension table of ?daṇḍavādinī

Deva

FeminineSingularDualPlural
Nominativedaṇḍavādinī daṇḍavādinyau daṇḍavādinyaḥ
Vocativedaṇḍavādini daṇḍavādinyau daṇḍavādinyaḥ
Accusativedaṇḍavādinīm daṇḍavādinyau daṇḍavādinīḥ
Instrumentaldaṇḍavādinyā daṇḍavādinībhyām daṇḍavādinībhiḥ
Dativedaṇḍavādinyai daṇḍavādinībhyām daṇḍavādinībhyaḥ
Ablativedaṇḍavādinyāḥ daṇḍavādinībhyām daṇḍavādinībhyaḥ
Genitivedaṇḍavādinyāḥ daṇḍavādinyoḥ daṇḍavādinīnām
Locativedaṇḍavādinyām daṇḍavādinyoḥ daṇḍavādinīṣu

Compound daṇḍavādini - daṇḍavādinī -

Adverb -daṇḍavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria