Declension table of ?daṇḍavādin

Deva

MasculineSingularDualPlural
Nominativedaṇḍavādī daṇḍavādinau daṇḍavādinaḥ
Vocativedaṇḍavādin daṇḍavādinau daṇḍavādinaḥ
Accusativedaṇḍavādinam daṇḍavādinau daṇḍavādinaḥ
Instrumentaldaṇḍavādinā daṇḍavādibhyām daṇḍavādibhiḥ
Dativedaṇḍavādine daṇḍavādibhyām daṇḍavādibhyaḥ
Ablativedaṇḍavādinaḥ daṇḍavādibhyām daṇḍavādibhyaḥ
Genitivedaṇḍavādinaḥ daṇḍavādinoḥ daṇḍavādinām
Locativedaṇḍavādini daṇḍavādinoḥ daṇḍavādiṣu

Compound daṇḍavādi -

Adverb -daṇḍavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria