Declension table of ?daṇḍavācika

Deva

MasculineSingularDualPlural
Nominativedaṇḍavācikaḥ daṇḍavācikau daṇḍavācikāḥ
Vocativedaṇḍavācika daṇḍavācikau daṇḍavācikāḥ
Accusativedaṇḍavācikam daṇḍavācikau daṇḍavācikān
Instrumentaldaṇḍavācikena daṇḍavācikābhyām daṇḍavācikaiḥ daṇḍavācikebhiḥ
Dativedaṇḍavācikāya daṇḍavācikābhyām daṇḍavācikebhyaḥ
Ablativedaṇḍavācikāt daṇḍavācikābhyām daṇḍavācikebhyaḥ
Genitivedaṇḍavācikasya daṇḍavācikayoḥ daṇḍavācikānām
Locativedaṇḍavācike daṇḍavācikayoḥ daṇḍavācikeṣu

Compound daṇḍavācika -

Adverb -daṇḍavācikam -daṇḍavācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria