Declension table of ?daṇḍatva

Deva

NeuterSingularDualPlural
Nominativedaṇḍatvam daṇḍatve daṇḍatvāni
Vocativedaṇḍatva daṇḍatve daṇḍatvāni
Accusativedaṇḍatvam daṇḍatve daṇḍatvāni
Instrumentaldaṇḍatvena daṇḍatvābhyām daṇḍatvaiḥ
Dativedaṇḍatvāya daṇḍatvābhyām daṇḍatvebhyaḥ
Ablativedaṇḍatvāt daṇḍatvābhyām daṇḍatvebhyaḥ
Genitivedaṇḍatvasya daṇḍatvayoḥ daṇḍatvānām
Locativedaṇḍatve daṇḍatvayoḥ daṇḍatveṣu

Compound daṇḍatva -

Adverb -daṇḍatvam -daṇḍatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria