Declension table of ?daṇḍatāḍana

Deva

NeuterSingularDualPlural
Nominativedaṇḍatāḍanam daṇḍatāḍane daṇḍatāḍanāni
Vocativedaṇḍatāḍana daṇḍatāḍane daṇḍatāḍanāni
Accusativedaṇḍatāḍanam daṇḍatāḍane daṇḍatāḍanāni
Instrumentaldaṇḍatāḍanena daṇḍatāḍanābhyām daṇḍatāḍanaiḥ
Dativedaṇḍatāḍanāya daṇḍatāḍanābhyām daṇḍatāḍanebhyaḥ
Ablativedaṇḍatāḍanāt daṇḍatāḍanābhyām daṇḍatāḍanebhyaḥ
Genitivedaṇḍatāḍanasya daṇḍatāḍanayoḥ daṇḍatāḍanānām
Locativedaṇḍatāḍane daṇḍatāḍanayoḥ daṇḍatāḍaneṣu

Compound daṇḍatāḍana -

Adverb -daṇḍatāḍanam -daṇḍatāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria