Declension table of ?daṇḍasena

Deva

MasculineSingularDualPlural
Nominativedaṇḍasenaḥ daṇḍasenau daṇḍasenāḥ
Vocativedaṇḍasena daṇḍasenau daṇḍasenāḥ
Accusativedaṇḍasenam daṇḍasenau daṇḍasenān
Instrumentaldaṇḍasenena daṇḍasenābhyām daṇḍasenaiḥ daṇḍasenebhiḥ
Dativedaṇḍasenāya daṇḍasenābhyām daṇḍasenebhyaḥ
Ablativedaṇḍasenāt daṇḍasenābhyām daṇḍasenebhyaḥ
Genitivedaṇḍasenasya daṇḍasenayoḥ daṇḍasenānām
Locativedaṇḍasene daṇḍasenayoḥ daṇḍaseneṣu

Compound daṇḍasena -

Adverb -daṇḍasenam -daṇḍasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria