Declension table of ?daṇḍasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativedaṇḍasaṅkhyā daṇḍasaṅkhye daṇḍasaṅkhyāḥ
Vocativedaṇḍasaṅkhye daṇḍasaṅkhye daṇḍasaṅkhyāḥ
Accusativedaṇḍasaṅkhyām daṇḍasaṅkhye daṇḍasaṅkhyāḥ
Instrumentaldaṇḍasaṅkhyayā daṇḍasaṅkhyābhyām daṇḍasaṅkhyābhiḥ
Dativedaṇḍasaṅkhyāyai daṇḍasaṅkhyābhyām daṇḍasaṅkhyābhyaḥ
Ablativedaṇḍasaṅkhyāyāḥ daṇḍasaṅkhyābhyām daṇḍasaṅkhyābhyaḥ
Genitivedaṇḍasaṅkhyāyāḥ daṇḍasaṅkhyayoḥ daṇḍasaṅkhyānām
Locativedaṇḍasaṅkhyāyām daṇḍasaṅkhyayoḥ daṇḍasaṅkhyāsu

Adverb -daṇḍasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria