Declension table of ?daṇḍaprajitā

Deva

FeminineSingularDualPlural
Nominativedaṇḍaprajitā daṇḍaprajite daṇḍaprajitāḥ
Vocativedaṇḍaprajite daṇḍaprajite daṇḍaprajitāḥ
Accusativedaṇḍaprajitām daṇḍaprajite daṇḍaprajitāḥ
Instrumentaldaṇḍaprajitayā daṇḍaprajitābhyām daṇḍaprajitābhiḥ
Dativedaṇḍaprajitāyai daṇḍaprajitābhyām daṇḍaprajitābhyaḥ
Ablativedaṇḍaprajitāyāḥ daṇḍaprajitābhyām daṇḍaprajitābhyaḥ
Genitivedaṇḍaprajitāyāḥ daṇḍaprajitayoḥ daṇḍaprajitānām
Locativedaṇḍaprajitāyām daṇḍaprajitayoḥ daṇḍaprajitāsu

Adverb -daṇḍaprajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria