Declension table of ?daṇḍaprajita

Deva

MasculineSingularDualPlural
Nominativedaṇḍaprajitaḥ daṇḍaprajitau daṇḍaprajitāḥ
Vocativedaṇḍaprajita daṇḍaprajitau daṇḍaprajitāḥ
Accusativedaṇḍaprajitam daṇḍaprajitau daṇḍaprajitān
Instrumentaldaṇḍaprajitena daṇḍaprajitābhyām daṇḍaprajitaiḥ daṇḍaprajitebhiḥ
Dativedaṇḍaprajitāya daṇḍaprajitābhyām daṇḍaprajitebhyaḥ
Ablativedaṇḍaprajitāt daṇḍaprajitābhyām daṇḍaprajitebhyaḥ
Genitivedaṇḍaprajitasya daṇḍaprajitayoḥ daṇḍaprajitānām
Locativedaṇḍaprajite daṇḍaprajitayoḥ daṇḍaprajiteṣu

Compound daṇḍaprajita -

Adverb -daṇḍaprajitam -daṇḍaprajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria