Declension table of ?daṇḍapradāna

Deva

NeuterSingularDualPlural
Nominativedaṇḍapradānam daṇḍapradāne daṇḍapradānāni
Vocativedaṇḍapradāna daṇḍapradāne daṇḍapradānāni
Accusativedaṇḍapradānam daṇḍapradāne daṇḍapradānāni
Instrumentaldaṇḍapradānena daṇḍapradānābhyām daṇḍapradānaiḥ
Dativedaṇḍapradānāya daṇḍapradānābhyām daṇḍapradānebhyaḥ
Ablativedaṇḍapradānāt daṇḍapradānābhyām daṇḍapradānebhyaḥ
Genitivedaṇḍapradānasya daṇḍapradānayoḥ daṇḍapradānānām
Locativedaṇḍapradāne daṇḍapradānayoḥ daṇḍapradāneṣu

Compound daṇḍapradāna -

Adverb -daṇḍapradānam -daṇḍapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria