Declension table of ?daṇḍapiṅgalaka

Deva

MasculineSingularDualPlural
Nominativedaṇḍapiṅgalakaḥ daṇḍapiṅgalakau daṇḍapiṅgalakāḥ
Vocativedaṇḍapiṅgalaka daṇḍapiṅgalakau daṇḍapiṅgalakāḥ
Accusativedaṇḍapiṅgalakam daṇḍapiṅgalakau daṇḍapiṅgalakān
Instrumentaldaṇḍapiṅgalakena daṇḍapiṅgalakābhyām daṇḍapiṅgalakaiḥ daṇḍapiṅgalakebhiḥ
Dativedaṇḍapiṅgalakāya daṇḍapiṅgalakābhyām daṇḍapiṅgalakebhyaḥ
Ablativedaṇḍapiṅgalakāt daṇḍapiṅgalakābhyām daṇḍapiṅgalakebhyaḥ
Genitivedaṇḍapiṅgalakasya daṇḍapiṅgalakayoḥ daṇḍapiṅgalakānām
Locativedaṇḍapiṅgalake daṇḍapiṅgalakayoḥ daṇḍapiṅgalakeṣu

Compound daṇḍapiṅgalaka -

Adverb -daṇḍapiṅgalakam -daṇḍapiṅgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria