Declension table of ?daṇḍaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativedaṇḍaparāyaṇam daṇḍaparāyaṇe daṇḍaparāyaṇāni
Vocativedaṇḍaparāyaṇa daṇḍaparāyaṇe daṇḍaparāyaṇāni
Accusativedaṇḍaparāyaṇam daṇḍaparāyaṇe daṇḍaparāyaṇāni
Instrumentaldaṇḍaparāyaṇena daṇḍaparāyaṇābhyām daṇḍaparāyaṇaiḥ
Dativedaṇḍaparāyaṇāya daṇḍaparāyaṇābhyām daṇḍaparāyaṇebhyaḥ
Ablativedaṇḍaparāyaṇāt daṇḍaparāyaṇābhyām daṇḍaparāyaṇebhyaḥ
Genitivedaṇḍaparāyaṇasya daṇḍaparāyaṇayoḥ daṇḍaparāyaṇānām
Locativedaṇḍaparāyaṇe daṇḍaparāyaṇayoḥ daṇḍaparāyaṇeṣu

Compound daṇḍaparāyaṇa -

Adverb -daṇḍaparāyaṇam -daṇḍaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria