Declension table of ?daṇḍaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativedaṇḍaparāyaṇaḥ daṇḍaparāyaṇau daṇḍaparāyaṇāḥ
Vocativedaṇḍaparāyaṇa daṇḍaparāyaṇau daṇḍaparāyaṇāḥ
Accusativedaṇḍaparāyaṇam daṇḍaparāyaṇau daṇḍaparāyaṇān
Instrumentaldaṇḍaparāyaṇena daṇḍaparāyaṇābhyām daṇḍaparāyaṇaiḥ daṇḍaparāyaṇebhiḥ
Dativedaṇḍaparāyaṇāya daṇḍaparāyaṇābhyām daṇḍaparāyaṇebhyaḥ
Ablativedaṇḍaparāyaṇāt daṇḍaparāyaṇābhyām daṇḍaparāyaṇebhyaḥ
Genitivedaṇḍaparāyaṇasya daṇḍaparāyaṇayoḥ daṇḍaparāyaṇānām
Locativedaṇḍaparāyaṇe daṇḍaparāyaṇayoḥ daṇḍaparāyaṇeṣu

Compound daṇḍaparāyaṇa -

Adverb -daṇḍaparāyaṇam -daṇḍaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria