Declension table of ?daṇḍapāśika

Deva

MasculineSingularDualPlural
Nominativedaṇḍapāśikaḥ daṇḍapāśikau daṇḍapāśikāḥ
Vocativedaṇḍapāśika daṇḍapāśikau daṇḍapāśikāḥ
Accusativedaṇḍapāśikam daṇḍapāśikau daṇḍapāśikān
Instrumentaldaṇḍapāśikena daṇḍapāśikābhyām daṇḍapāśikaiḥ daṇḍapāśikebhiḥ
Dativedaṇḍapāśikāya daṇḍapāśikābhyām daṇḍapāśikebhyaḥ
Ablativedaṇḍapāśikāt daṇḍapāśikābhyām daṇḍapāśikebhyaḥ
Genitivedaṇḍapāśikasya daṇḍapāśikayoḥ daṇḍapāśikānām
Locativedaṇḍapāśike daṇḍapāśikayoḥ daṇḍapāśikeṣu

Compound daṇḍapāśika -

Adverb -daṇḍapāśikam -daṇḍapāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria