Declension table of ?daṇḍapāśaka

Deva

MasculineSingularDualPlural
Nominativedaṇḍapāśakaḥ daṇḍapāśakau daṇḍapāśakāḥ
Vocativedaṇḍapāśaka daṇḍapāśakau daṇḍapāśakāḥ
Accusativedaṇḍapāśakam daṇḍapāśakau daṇḍapāśakān
Instrumentaldaṇḍapāśakena daṇḍapāśakābhyām daṇḍapāśakaiḥ daṇḍapāśakebhiḥ
Dativedaṇḍapāśakāya daṇḍapāśakābhyām daṇḍapāśakebhyaḥ
Ablativedaṇḍapāśakāt daṇḍapāśakābhyām daṇḍapāśakebhyaḥ
Genitivedaṇḍapāśakasya daṇḍapāśakayoḥ daṇḍapāśakānām
Locativedaṇḍapāśake daṇḍapāśakayoḥ daṇḍapāśakeṣu

Compound daṇḍapāśaka -

Adverb -daṇḍapāśakam -daṇḍapāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria