Declension table of ?daṇḍapātinī

Deva

FeminineSingularDualPlural
Nominativedaṇḍapātinī daṇḍapātinyau daṇḍapātinyaḥ
Vocativedaṇḍapātini daṇḍapātinyau daṇḍapātinyaḥ
Accusativedaṇḍapātinīm daṇḍapātinyau daṇḍapātinīḥ
Instrumentaldaṇḍapātinyā daṇḍapātinībhyām daṇḍapātinībhiḥ
Dativedaṇḍapātinyai daṇḍapātinībhyām daṇḍapātinībhyaḥ
Ablativedaṇḍapātinyāḥ daṇḍapātinībhyām daṇḍapātinībhyaḥ
Genitivedaṇḍapātinyāḥ daṇḍapātinyoḥ daṇḍapātinīnām
Locativedaṇḍapātinyām daṇḍapātinyoḥ daṇḍapātinīṣu

Compound daṇḍapātini - daṇḍapātinī -

Adverb -daṇḍapātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria