Declension table of ?daṇḍapātin

Deva

NeuterSingularDualPlural
Nominativedaṇḍapāti daṇḍapātinī daṇḍapātīni
Vocativedaṇḍapātin daṇḍapāti daṇḍapātinī daṇḍapātīni
Accusativedaṇḍapāti daṇḍapātinī daṇḍapātīni
Instrumentaldaṇḍapātinā daṇḍapātibhyām daṇḍapātibhiḥ
Dativedaṇḍapātine daṇḍapātibhyām daṇḍapātibhyaḥ
Ablativedaṇḍapātinaḥ daṇḍapātibhyām daṇḍapātibhyaḥ
Genitivedaṇḍapātinaḥ daṇḍapātinoḥ daṇḍapātinām
Locativedaṇḍapātini daṇḍapātinoḥ daṇḍapātiṣu

Compound daṇḍapāti -

Adverb -daṇḍapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria