Declension table of ?daṇḍapāta

Deva

MasculineSingularDualPlural
Nominativedaṇḍapātaḥ daṇḍapātau daṇḍapātāḥ
Vocativedaṇḍapāta daṇḍapātau daṇḍapātāḥ
Accusativedaṇḍapātam daṇḍapātau daṇḍapātān
Instrumentaldaṇḍapātena daṇḍapātābhyām daṇḍapātaiḥ daṇḍapātebhiḥ
Dativedaṇḍapātāya daṇḍapātābhyām daṇḍapātebhyaḥ
Ablativedaṇḍapātāt daṇḍapātābhyām daṇḍapātebhyaḥ
Genitivedaṇḍapātasya daṇḍapātayoḥ daṇḍapātānām
Locativedaṇḍapāte daṇḍapātayoḥ daṇḍapāteṣu

Compound daṇḍapāta -

Adverb -daṇḍapātam -daṇḍapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria