Declension table of ?daṇḍapāruṣyavatā

Deva

FeminineSingularDualPlural
Nominativedaṇḍapāruṣyavatā daṇḍapāruṣyavate daṇḍapāruṣyavatāḥ
Vocativedaṇḍapāruṣyavate daṇḍapāruṣyavate daṇḍapāruṣyavatāḥ
Accusativedaṇḍapāruṣyavatām daṇḍapāruṣyavate daṇḍapāruṣyavatāḥ
Instrumentaldaṇḍapāruṣyavatayā daṇḍapāruṣyavatābhyām daṇḍapāruṣyavatābhiḥ
Dativedaṇḍapāruṣyavatāyai daṇḍapāruṣyavatābhyām daṇḍapāruṣyavatābhyaḥ
Ablativedaṇḍapāruṣyavatāyāḥ daṇḍapāruṣyavatābhyām daṇḍapāruṣyavatābhyaḥ
Genitivedaṇḍapāruṣyavatāyāḥ daṇḍapāruṣyavatayoḥ daṇḍapāruṣyavatānām
Locativedaṇḍapāruṣyavatāyām daṇḍapāruṣyavatayoḥ daṇḍapāruṣyavatāsu

Adverb -daṇḍapāruṣyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria