Declension table of daṇḍapāruṣyavat

Deva

NeuterSingularDualPlural
Nominativedaṇḍapāruṣyavat daṇḍapāruṣyavantī daṇḍapāruṣyavatī daṇḍapāruṣyavanti
Vocativedaṇḍapāruṣyavat daṇḍapāruṣyavantī daṇḍapāruṣyavatī daṇḍapāruṣyavanti
Accusativedaṇḍapāruṣyavat daṇḍapāruṣyavantī daṇḍapāruṣyavatī daṇḍapāruṣyavanti
Instrumentaldaṇḍapāruṣyavatā daṇḍapāruṣyavadbhyām daṇḍapāruṣyavadbhiḥ
Dativedaṇḍapāruṣyavate daṇḍapāruṣyavadbhyām daṇḍapāruṣyavadbhyaḥ
Ablativedaṇḍapāruṣyavataḥ daṇḍapāruṣyavadbhyām daṇḍapāruṣyavadbhyaḥ
Genitivedaṇḍapāruṣyavataḥ daṇḍapāruṣyavatoḥ daṇḍapāruṣyavatām
Locativedaṇḍapāruṣyavati daṇḍapāruṣyavatoḥ daṇḍapāruṣyavatsu

Adverb -daṇḍapāruṣyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria