Declension table of daṇḍapāruṣya

Deva

NeuterSingularDualPlural
Nominativedaṇḍapāruṣyam daṇḍapāruṣye daṇḍapāruṣyāṇi
Vocativedaṇḍapāruṣya daṇḍapāruṣye daṇḍapāruṣyāṇi
Accusativedaṇḍapāruṣyam daṇḍapāruṣye daṇḍapāruṣyāṇi
Instrumentaldaṇḍapāruṣyeṇa daṇḍapāruṣyābhyām daṇḍapāruṣyaiḥ
Dativedaṇḍapāruṣyāya daṇḍapāruṣyābhyām daṇḍapāruṣyebhyaḥ
Ablativedaṇḍapāruṣyāt daṇḍapāruṣyābhyām daṇḍapāruṣyebhyaḥ
Genitivedaṇḍapāruṣyasya daṇḍapāruṣyayoḥ daṇḍapāruṣyāṇām
Locativedaṇḍapāruṣye daṇḍapāruṣyayoḥ daṇḍapāruṣyeṣu

Compound daṇḍapāruṣya -

Adverb -daṇḍapāruṣyam -daṇḍapāruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria