Declension table of daṇḍapāla

Deva

MasculineSingularDualPlural
Nominativedaṇḍapālaḥ daṇḍapālau daṇḍapālāḥ
Vocativedaṇḍapāla daṇḍapālau daṇḍapālāḥ
Accusativedaṇḍapālam daṇḍapālau daṇḍapālān
Instrumentaldaṇḍapālena daṇḍapālābhyām daṇḍapālaiḥ daṇḍapālebhiḥ
Dativedaṇḍapālāya daṇḍapālābhyām daṇḍapālebhyaḥ
Ablativedaṇḍapālāt daṇḍapālābhyām daṇḍapālebhyaḥ
Genitivedaṇḍapālasya daṇḍapālayoḥ daṇḍapālānām
Locativedaṇḍapāle daṇḍapālayoḥ daṇḍapāleṣu

Compound daṇḍapāla -

Adverb -daṇḍapālam -daṇḍapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria