Declension table of daṇḍapāṇi

Deva

MasculineSingularDualPlural
Nominativedaṇḍapāṇiḥ daṇḍapāṇī daṇḍapāṇayaḥ
Vocativedaṇḍapāṇe daṇḍapāṇī daṇḍapāṇayaḥ
Accusativedaṇḍapāṇim daṇḍapāṇī daṇḍapāṇīn
Instrumentaldaṇḍapāṇinā daṇḍapāṇibhyām daṇḍapāṇibhiḥ
Dativedaṇḍapāṇaye daṇḍapāṇibhyām daṇḍapāṇibhyaḥ
Ablativedaṇḍapāṇeḥ daṇḍapāṇibhyām daṇḍapāṇibhyaḥ
Genitivedaṇḍapāṇeḥ daṇḍapāṇyoḥ daṇḍapāṇīnām
Locativedaṇḍapāṇau daṇḍapāṇyoḥ daṇḍapāṇiṣu

Compound daṇḍapāṇi -

Adverb -daṇḍapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria