Declension table of ?daṇḍapāṃsula

Deva

MasculineSingularDualPlural
Nominativedaṇḍapāṃsulaḥ daṇḍapāṃsulau daṇḍapāṃsulāḥ
Vocativedaṇḍapāṃsula daṇḍapāṃsulau daṇḍapāṃsulāḥ
Accusativedaṇḍapāṃsulam daṇḍapāṃsulau daṇḍapāṃsulān
Instrumentaldaṇḍapāṃsulena daṇḍapāṃsulābhyām daṇḍapāṃsulaiḥ daṇḍapāṃsulebhiḥ
Dativedaṇḍapāṃsulāya daṇḍapāṃsulābhyām daṇḍapāṃsulebhyaḥ
Ablativedaṇḍapāṃsulāt daṇḍapāṃsulābhyām daṇḍapāṃsulebhyaḥ
Genitivedaṇḍapāṃsulasya daṇḍapāṃsulayoḥ daṇḍapāṃsulānām
Locativedaṇḍapāṃsule daṇḍapāṃsulayoḥ daṇḍapāṃsuleṣu

Compound daṇḍapāṃsula -

Adverb -daṇḍapāṃsulam -daṇḍapāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria