Declension table of daṇḍapāṃsulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍapāṃsulaḥ | daṇḍapāṃsulau | daṇḍapāṃsulāḥ |
Vocative | daṇḍapāṃsula | daṇḍapāṃsulau | daṇḍapāṃsulāḥ |
Accusative | daṇḍapāṃsulam | daṇḍapāṃsulau | daṇḍapāṃsulān |
Instrumental | daṇḍapāṃsulena | daṇḍapāṃsulābhyām | daṇḍapāṃsulaiḥ |
Dative | daṇḍapāṃsulāya | daṇḍapāṃsulābhyām | daṇḍapāṃsulebhyaḥ |
Ablative | daṇḍapāṃsulāt | daṇḍapāṃsulābhyām | daṇḍapāṃsulebhyaḥ |
Genitive | daṇḍapāṃsulasya | daṇḍapāṃsulayoḥ | daṇḍapāṃsulānām |
Locative | daṇḍapāṃsule | daṇḍapāṃsulayoḥ | daṇḍapāṃsuleṣu |