Declension table of ?daṇḍapa

Deva

MasculineSingularDualPlural
Nominativedaṇḍapaḥ daṇḍapau daṇḍapāḥ
Vocativedaṇḍapa daṇḍapau daṇḍapāḥ
Accusativedaṇḍapam daṇḍapau daṇḍapān
Instrumentaldaṇḍapena daṇḍapābhyām daṇḍapaiḥ
Dativedaṇḍapāya daṇḍapābhyām daṇḍapebhyaḥ
Ablativedaṇḍapāt daṇḍapābhyām daṇḍapebhyaḥ
Genitivedaṇḍapasya daṇḍapayoḥ daṇḍapānām
Locativedaṇḍape daṇḍapayoḥ daṇḍapeṣu

Compound daṇḍapa -

Adverb -daṇḍapam -daṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria