Declension table of ?daṇḍapaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍapaḥ | daṇḍapau | daṇḍapāḥ |
Vocative | daṇḍapa | daṇḍapau | daṇḍapāḥ |
Accusative | daṇḍapam | daṇḍapau | daṇḍapān |
Instrumental | daṇḍapena | daṇḍapābhyām | daṇḍapaiḥ |
Dative | daṇḍapāya | daṇḍapābhyām | daṇḍapebhyaḥ |
Ablative | daṇḍapāt | daṇḍapābhyām | daṇḍapebhyaḥ |
Genitive | daṇḍapasya | daṇḍapayoḥ | daṇḍapānām |
Locative | daṇḍape | daṇḍapayoḥ | daṇḍapeṣu |