Declension table of ?daṇḍaniyoga

Deva

MasculineSingularDualPlural
Nominativedaṇḍaniyogaḥ daṇḍaniyogau daṇḍaniyogāḥ
Vocativedaṇḍaniyoga daṇḍaniyogau daṇḍaniyogāḥ
Accusativedaṇḍaniyogam daṇḍaniyogau daṇḍaniyogān
Instrumentaldaṇḍaniyogena daṇḍaniyogābhyām daṇḍaniyogaiḥ daṇḍaniyogebhiḥ
Dativedaṇḍaniyogāya daṇḍaniyogābhyām daṇḍaniyogebhyaḥ
Ablativedaṇḍaniyogāt daṇḍaniyogābhyām daṇḍaniyogebhyaḥ
Genitivedaṇḍaniyogasya daṇḍaniyogayoḥ daṇḍaniyogānām
Locativedaṇḍaniyoge daṇḍaniyogayoḥ daṇḍaniyogeṣu

Compound daṇḍaniyoga -

Adverb -daṇḍaniyogam -daṇḍaniyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria