Declension table of daṇḍanīya

Deva

MasculineSingularDualPlural
Nominativedaṇḍanīyaḥ daṇḍanīyau daṇḍanīyāḥ
Vocativedaṇḍanīya daṇḍanīyau daṇḍanīyāḥ
Accusativedaṇḍanīyam daṇḍanīyau daṇḍanīyān
Instrumentaldaṇḍanīyena daṇḍanīyābhyām daṇḍanīyaiḥ daṇḍanīyebhiḥ
Dativedaṇḍanīyāya daṇḍanīyābhyām daṇḍanīyebhyaḥ
Ablativedaṇḍanīyāt daṇḍanīyābhyām daṇḍanīyebhyaḥ
Genitivedaṇḍanīyasya daṇḍanīyayoḥ daṇḍanīyānām
Locativedaṇḍanīye daṇḍanīyayoḥ daṇḍanīyeṣu

Compound daṇḍanīya -

Adverb -daṇḍanīyam -daṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria