Declension table of ?daṇḍanītimatā

Deva

FeminineSingularDualPlural
Nominativedaṇḍanītimatā daṇḍanītimate daṇḍanītimatāḥ
Vocativedaṇḍanītimate daṇḍanītimate daṇḍanītimatāḥ
Accusativedaṇḍanītimatām daṇḍanītimate daṇḍanītimatāḥ
Instrumentaldaṇḍanītimatayā daṇḍanītimatābhyām daṇḍanītimatābhiḥ
Dativedaṇḍanītimatāyai daṇḍanītimatābhyām daṇḍanītimatābhyaḥ
Ablativedaṇḍanītimatāyāḥ daṇḍanītimatābhyām daṇḍanītimatābhyaḥ
Genitivedaṇḍanītimatāyāḥ daṇḍanītimatayoḥ daṇḍanītimatānām
Locativedaṇḍanītimatāyām daṇḍanītimatayoḥ daṇḍanītimatāsu

Adverb -daṇḍanītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria