Declension table of ?daṇḍanītimat

Deva

MasculineSingularDualPlural
Nominativedaṇḍanītimān daṇḍanītimantau daṇḍanītimantaḥ
Vocativedaṇḍanītiman daṇḍanītimantau daṇḍanītimantaḥ
Accusativedaṇḍanītimantam daṇḍanītimantau daṇḍanītimataḥ
Instrumentaldaṇḍanītimatā daṇḍanītimadbhyām daṇḍanītimadbhiḥ
Dativedaṇḍanītimate daṇḍanītimadbhyām daṇḍanītimadbhyaḥ
Ablativedaṇḍanītimataḥ daṇḍanītimadbhyām daṇḍanītimadbhyaḥ
Genitivedaṇḍanītimataḥ daṇḍanītimatoḥ daṇḍanītimatām
Locativedaṇḍanītimati daṇḍanītimatoḥ daṇḍanītimatsu

Compound daṇḍanītimat -

Adverb -daṇḍanītimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria