Declension table of ?daṇḍanidhāna

Deva

NeuterSingularDualPlural
Nominativedaṇḍanidhānam daṇḍanidhāne daṇḍanidhānāni
Vocativedaṇḍanidhāna daṇḍanidhāne daṇḍanidhānāni
Accusativedaṇḍanidhānam daṇḍanidhāne daṇḍanidhānāni
Instrumentaldaṇḍanidhānena daṇḍanidhānābhyām daṇḍanidhānaiḥ
Dativedaṇḍanidhānāya daṇḍanidhānābhyām daṇḍanidhānebhyaḥ
Ablativedaṇḍanidhānāt daṇḍanidhānābhyām daṇḍanidhānebhyaḥ
Genitivedaṇḍanidhānasya daṇḍanidhānayoḥ daṇḍanidhānānām
Locativedaṇḍanidhāne daṇḍanidhānayoḥ daṇḍanidhāneṣu

Compound daṇḍanidhāna -

Adverb -daṇḍanidhānam -daṇḍanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria