Declension table of ?daṇḍanetṛ

Deva

MasculineSingularDualPlural
Nominativedaṇḍanetā daṇḍanetārau daṇḍanetāraḥ
Vocativedaṇḍanetaḥ daṇḍanetārau daṇḍanetāraḥ
Accusativedaṇḍanetāram daṇḍanetārau daṇḍanetṝn
Instrumentaldaṇḍanetrā daṇḍanetṛbhyām daṇḍanetṛbhiḥ
Dativedaṇḍanetre daṇḍanetṛbhyām daṇḍanetṛbhyaḥ
Ablativedaṇḍanetuḥ daṇḍanetṛbhyām daṇḍanetṛbhyaḥ
Genitivedaṇḍanetuḥ daṇḍanetroḥ daṇḍanetṝṇām
Locativedaṇḍanetari daṇḍanetroḥ daṇḍanetṛṣu

Compound daṇḍanetṛ -

Adverb -daṇḍanetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria