Declension table of ?daṇḍanavidhi

Deva

MasculineSingularDualPlural
Nominativedaṇḍanavidhiḥ daṇḍanavidhī daṇḍanavidhayaḥ
Vocativedaṇḍanavidhe daṇḍanavidhī daṇḍanavidhayaḥ
Accusativedaṇḍanavidhim daṇḍanavidhī daṇḍanavidhīn
Instrumentaldaṇḍanavidhinā daṇḍanavidhibhyām daṇḍanavidhibhiḥ
Dativedaṇḍanavidhaye daṇḍanavidhibhyām daṇḍanavidhibhyaḥ
Ablativedaṇḍanavidheḥ daṇḍanavidhibhyām daṇḍanavidhibhyaḥ
Genitivedaṇḍanavidheḥ daṇḍanavidhyoḥ daṇḍanavidhīnām
Locativedaṇḍanavidhau daṇḍanavidhyoḥ daṇḍanavidhiṣu

Compound daṇḍanavidhi -

Adverb -daṇḍanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria