Declension table of ?daṇḍanāyaka

Deva

MasculineSingularDualPlural
Nominativedaṇḍanāyakaḥ daṇḍanāyakau daṇḍanāyakāḥ
Vocativedaṇḍanāyaka daṇḍanāyakau daṇḍanāyakāḥ
Accusativedaṇḍanāyakam daṇḍanāyakau daṇḍanāyakān
Instrumentaldaṇḍanāyakena daṇḍanāyakābhyām daṇḍanāyakaiḥ daṇḍanāyakebhiḥ
Dativedaṇḍanāyakāya daṇḍanāyakābhyām daṇḍanāyakebhyaḥ
Ablativedaṇḍanāyakāt daṇḍanāyakābhyām daṇḍanāyakebhyaḥ
Genitivedaṇḍanāyakasya daṇḍanāyakayoḥ daṇḍanāyakānām
Locativedaṇḍanāyake daṇḍanāyakayoḥ daṇḍanāyakeṣu

Compound daṇḍanāyaka -

Adverb -daṇḍanāyakam -daṇḍanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria