Declension table of ?daṇḍamatsya

Deva

MasculineSingularDualPlural
Nominativedaṇḍamatsyaḥ daṇḍamatsyau daṇḍamatsyāḥ
Vocativedaṇḍamatsya daṇḍamatsyau daṇḍamatsyāḥ
Accusativedaṇḍamatsyam daṇḍamatsyau daṇḍamatsyān
Instrumentaldaṇḍamatsyena daṇḍamatsyābhyām daṇḍamatsyaiḥ daṇḍamatsyebhiḥ
Dativedaṇḍamatsyāya daṇḍamatsyābhyām daṇḍamatsyebhyaḥ
Ablativedaṇḍamatsyāt daṇḍamatsyābhyām daṇḍamatsyebhyaḥ
Genitivedaṇḍamatsyasya daṇḍamatsyayoḥ daṇḍamatsyānām
Locativedaṇḍamatsye daṇḍamatsyayoḥ daṇḍamatsyeṣu

Compound daṇḍamatsya -

Adverb -daṇḍamatsyam -daṇḍamatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria