Declension table of ?daṇḍamāṇava

Deva

MasculineSingularDualPlural
Nominativedaṇḍamāṇavaḥ daṇḍamāṇavau daṇḍamāṇavāḥ
Vocativedaṇḍamāṇava daṇḍamāṇavau daṇḍamāṇavāḥ
Accusativedaṇḍamāṇavam daṇḍamāṇavau daṇḍamāṇavān
Instrumentaldaṇḍamāṇavena daṇḍamāṇavābhyām daṇḍamāṇavaiḥ daṇḍamāṇavebhiḥ
Dativedaṇḍamāṇavāya daṇḍamāṇavābhyām daṇḍamāṇavebhyaḥ
Ablativedaṇḍamāṇavāt daṇḍamāṇavābhyām daṇḍamāṇavebhyaḥ
Genitivedaṇḍamāṇavasya daṇḍamāṇavayoḥ daṇḍamāṇavānām
Locativedaṇḍamāṇave daṇḍamāṇavayoḥ daṇḍamāṇaveṣu

Compound daṇḍamāṇava -

Adverb -daṇḍamāṇavam -daṇḍamāṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria