Declension table of ?daṇḍakartṛ

Deva

MasculineSingularDualPlural
Nominativedaṇḍakartā daṇḍakartārau daṇḍakartāraḥ
Vocativedaṇḍakartaḥ daṇḍakartārau daṇḍakartāraḥ
Accusativedaṇḍakartāram daṇḍakartārau daṇḍakartṝn
Instrumentaldaṇḍakartrā daṇḍakartṛbhyām daṇḍakartṛbhiḥ
Dativedaṇḍakartre daṇḍakartṛbhyām daṇḍakartṛbhyaḥ
Ablativedaṇḍakartuḥ daṇḍakartṛbhyām daṇḍakartṛbhyaḥ
Genitivedaṇḍakartuḥ daṇḍakartroḥ daṇḍakartṝṇām
Locativedaṇḍakartari daṇḍakartroḥ daṇḍakartṛṣu

Compound daṇḍakartṛ -

Adverb -daṇḍakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria