Declension table of ?daṇḍakarman

Deva

NeuterSingularDualPlural
Nominativedaṇḍakarma daṇḍakarmaṇī daṇḍakarmāṇi
Vocativedaṇḍakarman daṇḍakarma daṇḍakarmaṇī daṇḍakarmāṇi
Accusativedaṇḍakarma daṇḍakarmaṇī daṇḍakarmāṇi
Instrumentaldaṇḍakarmaṇā daṇḍakarmabhyām daṇḍakarmabhiḥ
Dativedaṇḍakarmaṇe daṇḍakarmabhyām daṇḍakarmabhyaḥ
Ablativedaṇḍakarmaṇaḥ daṇḍakarmabhyām daṇḍakarmabhyaḥ
Genitivedaṇḍakarmaṇaḥ daṇḍakarmaṇoḥ daṇḍakarmaṇām
Locativedaṇḍakarmaṇi daṇḍakarmaṇoḥ daṇḍakarmasu

Compound daṇḍakarma -

Adverb -daṇḍakarma -daṇḍakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria