Declension table of daṇḍakāvana

Deva

NeuterSingularDualPlural
Nominativedaṇḍakāvanam daṇḍakāvane daṇḍakāvanāni
Vocativedaṇḍakāvana daṇḍakāvane daṇḍakāvanāni
Accusativedaṇḍakāvanam daṇḍakāvane daṇḍakāvanāni
Instrumentaldaṇḍakāvanena daṇḍakāvanābhyām daṇḍakāvanaiḥ
Dativedaṇḍakāvanāya daṇḍakāvanābhyām daṇḍakāvanebhyaḥ
Ablativedaṇḍakāvanāt daṇḍakāvanābhyām daṇḍakāvanebhyaḥ
Genitivedaṇḍakāvanasya daṇḍakāvanayoḥ daṇḍakāvanānām
Locativedaṇḍakāvane daṇḍakāvanayoḥ daṇḍakāvaneṣu

Compound daṇḍakāvana -

Adverb -daṇḍakāvanam -daṇḍakāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria