Declension table of ?daṇḍakāsana

Deva

NeuterSingularDualPlural
Nominativedaṇḍakāsanam daṇḍakāsane daṇḍakāsanāni
Vocativedaṇḍakāsana daṇḍakāsane daṇḍakāsanāni
Accusativedaṇḍakāsanam daṇḍakāsane daṇḍakāsanāni
Instrumentaldaṇḍakāsanena daṇḍakāsanābhyām daṇḍakāsanaiḥ
Dativedaṇḍakāsanāya daṇḍakāsanābhyām daṇḍakāsanebhyaḥ
Ablativedaṇḍakāsanāt daṇḍakāsanābhyām daṇḍakāsanebhyaḥ
Genitivedaṇḍakāsanasya daṇḍakāsanayoḥ daṇḍakāsanānām
Locativedaṇḍakāsane daṇḍakāsanayoḥ daṇḍakāsaneṣu

Compound daṇḍakāsana -

Adverb -daṇḍakāsanam -daṇḍakāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria