Declension table of daṇḍakāṣṭha

Deva

NeuterSingularDualPlural
Nominativedaṇḍakāṣṭham daṇḍakāṣṭhe daṇḍakāṣṭhāni
Vocativedaṇḍakāṣṭha daṇḍakāṣṭhe daṇḍakāṣṭhāni
Accusativedaṇḍakāṣṭham daṇḍakāṣṭhe daṇḍakāṣṭhāni
Instrumentaldaṇḍakāṣṭhena daṇḍakāṣṭhābhyām daṇḍakāṣṭhaiḥ
Dativedaṇḍakāṣṭhāya daṇḍakāṣṭhābhyām daṇḍakāṣṭhebhyaḥ
Ablativedaṇḍakāṣṭhāt daṇḍakāṣṭhābhyām daṇḍakāṣṭhebhyaḥ
Genitivedaṇḍakāṣṭhasya daṇḍakāṣṭhayoḥ daṇḍakāṣṭhānām
Locativedaṇḍakāṣṭhe daṇḍakāṣṭhayoḥ daṇḍakāṣṭheṣu

Compound daṇḍakāṣṭha -

Adverb -daṇḍakāṣṭham -daṇḍakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria