Declension table of ?daṇḍajitā

Deva

FeminineSingularDualPlural
Nominativedaṇḍajitā daṇḍajite daṇḍajitāḥ
Vocativedaṇḍajite daṇḍajite daṇḍajitāḥ
Accusativedaṇḍajitām daṇḍajite daṇḍajitāḥ
Instrumentaldaṇḍajitayā daṇḍajitābhyām daṇḍajitābhiḥ
Dativedaṇḍajitāyai daṇḍajitābhyām daṇḍajitābhyaḥ
Ablativedaṇḍajitāyāḥ daṇḍajitābhyām daṇḍajitābhyaḥ
Genitivedaṇḍajitāyāḥ daṇḍajitayoḥ daṇḍajitānām
Locativedaṇḍajitāyām daṇḍajitayoḥ daṇḍajitāsu

Adverb -daṇḍajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria